Monday 1 April 2024

Fluorescence

And The Phosphorescence.

Fluorescence and Phosphorescence are two ways in which there is though one and the same source of Radiation / Light and when the radiation emitted by the source induces secondary Radiation or Light on the object upon which it falls. In the first case as soon as the Radiation  / Light stops falling upon the object, the secondary Radiation / Light emitted by the object is gone, while in the second case, the object keeps emitting Radiation / Light stays for some more time.

Obviously this Radiation / Light is the same as "Energy" of the kind that the Physics deals with. This is therefore the "Material Light". A "Dynamic Principle".

The "Physical Matter" on the other hand, is the material body of the kind, either in with an inertia associated with it.  That means unless an external influence does not work upon it it remains in the same position either in movement or at rest. 

What is "Consciousness"?

In the study of Matter, Mind, and Life, the three attributes namely :

The Inertia (at rest), Inertia in Movement and Knowing are respectively the three interdependent qualities and are called together as "Prakriti".

The above analogy could be explained better by means of the following verse 22 of Gita, Chapter 14 :

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।।

न द्वेष्टि सम्प्रवृत्तानि निवृत्तानि न काङ्क्षति।।२२।।

However, Gita chapter 14 beautifully narrates the verse 1 onwards as :

श्रीभगवानुवाच  --

परं भूयं प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।।

यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।।१।।

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।।

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च।।२।।

मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्।।

संभव सर्वभूतानां ततो भवति भारत।।३।।

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः।।

तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता।।४।।

स्वं रजस्तम इति गुणाः प्रकृतिसंभवाः।।

निबध्नन्ति महाबाहो देहे देहिनमव्ययम्।।५।।

We could compare this phenomenon with Phosphorescence and Fluorescence.

The Prakriti is Life. When the Light of The Supreme falls upon it, this results in animating the Life in two ways. Either as soon as the Light stops falling upon any of the objects - purely a material one or an organism, the Light could stay only for that much time or may continue to shine even when the source had stopped casting it's light on such of any object.

When Consciousness (Light) animates an organism, it turns into the sense "I'm". When Consciousness (Light) falls upon a material object it shines momentarily.

So there is a "Life-span" for an organism but no such thing happens to a material object.

Further :

तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम्।।

सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ।।६।।

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्।।

तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्।।७।।

तमस्त्वज्ञानजं विद्धि मोहन सर्वदेहिनाम्।।

प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत।।८।।

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत।।

ज्ञानमावृत्त्य तु तमः प्रमादे सञ्जयत्युत।।९।।

रजस्तमश्चाभिभूय सत्त्वं भवति भारत।।

रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा।।१०।।

सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते।।

ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत।।११।।

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा।।

रजस्येतानि जायन्ते विवृद्धे भरतर्षभ।।१२।।

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च।।

तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन।।१३।।

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्।।

तदोत्तमविदां लोकानमलान्प्रतिपद्यते।।१४।।

रजसि प्रलये गत्त्वा कर्मसङ्गिषु जायते।।

तथा प्रलीनस्तमसि मूढयोनिषु जायते।।१५।।

कर्मणः सुकृतस्याहुः सात्विक निर्मलं फलम्।।

रजसस्तु फलं दुःखमज्ञानं तमसः फलम्।।१६।।

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च।।

प्रमादमोहौ तमसो भवतोऽज्ञानमेव च।।१७।।

ऊर्ध्वं गच्छन्ति सत्त्वस्थाः मध्यं तिष्ठन्ति राजसाः।।

जघन्यगुणवृत्तिस्थाः अधो गच्छन्ति तामसाः।।१८।।

नान्यं गुणेभ्यः कर्त्तारं यदा द्रष्टानुपश्यति।।

गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति।।१९।।

गुणानेतानतीत्त त्रीन्देही देहसमुद्भवान्।।

जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते।।२०।।

अर्जुन उवाच --

कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो।।

कामचारः कथं चैतांस्त्रीन्गुणानतिवर्तते।।२१।।

श्री भगवानुवाच --

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव।।

न द्वेष्टि सम्प्रवृत्तानि निवृत्तानि न काङ्क्षति।।२२।।

Was the verse referred to in the beginning. 

***






No comments:

Post a Comment