Edited and Re-written.
पुनश्च
Wrote this post on this date on my blog at
https://vinaykvaidya.blogspot.com
Rewritng here for those who are somehow unable to find the post written earlier.
कलनकलनाभ्याम् तु कालसर्पोऽभिबभूव।
कलकुलस् वा कलकुलः ततो एवाभिधा मतो।।१।।
सुधापाने समारम्भे असुरो कपट-प्रेरितो।
धृत्वा वेषं छद्मं सुरपंक्तिं प्राविवेश।।२।।
दृष्टे शशिसूर्याभ्याम् अथ च इङ्गितेऽपि।
विष्णुना क्षिप्ते चक्रे तदाऽसौ खण्डितो बभूव।।३।।
परं पीत्वा सुधाबिन्दुं न तत्याजासुरोऽसून्।
अपि च अमरो भूत्वा राहुकेतुरूपिणो पुनः।।४।।
कालस्थानरूपेण व्याप्तो ताभ्याम् चराचरः।
एवं शशिसूर्याभ्याम् गणनाऽधारो तयोः।।५।।
भवेताम् प्रत्यक्षाधारौ कुतो प्राक्सृष्टे तु तौ।
कालसर्पत्वे सरन्तौ द्वौ परमे ब्रह्मणि आत्मनि।।६।।
कस्मिन् काले च स्थाने अतिपृच्छा शङ्का चैति।
कालस्थानौ हि सञ्जातौ आत्मनि परब्रह्मणि।।७।।
कालो तु सर्व भूताभ्याम् आद्यन्तवत् प्रतीयते।
मर्यादितो तस्मिन्नेव परब्रह्मणि स्वात्मनि।।८।।
स्थानोऽपि भासते तद्वत् पृथक्त्वेन सर्वभूतेभ्यः।
सदात्मनि परब्रह्मणि कुतोऽवकाशो तयोर्द्वयोः।।९।।
राहू शीर्षो केतु पुच्छो कालसर्पो इति कथ्यते।
तदन्तरे हि जीवेभ्यो भुक्तिर्मुक्तिर्द्वयी वसेत्।।१०।।
--
आदिष्टवान् यथा स्वप्ने स्तोत्रमिदमद्भुतम्।
रचितवान् विनायकेन भारद्वाज-स्वामिना।।११।।
ये पठन्ति नरा भक्त्या स्तोत्रमिदमद्भुतम्।।
लभन्ति शान्तिं मुक्त्वा कालसर्पदोषेन ते।।१२।।
अद्य पुनरीक्षितं लिखितं च।।
***
No comments:
Post a Comment