भारद्वाजकृता
अष्टावक्रगीता
मुक्तिमिच्छसि चेत्तात विषयान् विषवत् त्यज।
विषयान् परित्यक्त्वा विषयिनमपि त्यज।।1।।
(The first line of the verse here as such is borrowed from the first verse of the :
संस्कृत अष्टावक्र गीता,
While the second line has been composed by myself.)
विषय-विषयिनौ वृृत्तिः द्विधैव अवगम्येते।
अहंवृत्तिर्हि एका या स्फुरति स्फुटिता तथा।।2।।
का एषा अत्र अहंवृत्तिः वर्तते विलीयते इति।
विषयान् सहोद्भवति विषयान् सह प्रविलीयते।।3।।
यस्मिन् बोधमये भाने विषय-विषयिनौ वर्तेते।
स भानः नैव उद्भवति न याति विलयं तथा।।4।।
एतद् विमर्ष्य परिवीक्षेण अवधानं तथा व्रजेत्।
अवधानो स्वरूपः स्यात् अवधानः मुक्तिः अपि।।5।।
कर्ता, भोक्ता वा स्वामी को, कस्य स्विद्धनमिदम्।
इति दृष्ट्वा त्यजेत्सर्वं त्यक्तारमपि ततः त्यजेत्।।6।।
यतो हि -
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते।।14।।
नादत्ते कस्यचित् पापं सुकृतं चैव न विभुः।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः।।15।।
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत् परम्।।16।।
--
इति श्रीमद्भगवद्गीतायां पञ्चमे अध्याये।।
अपि यावत्किञ्च संशोधनमपेक्ष्यते अत्र?
अवगन्तव्यम्।।
इति शं।।
***
This may need further editing,
So please note!
***
No comments:
Post a Comment