Monday, 9 June 2025

A Land-mark Mile-stone...

Why it's a New Beginning?
--
The last post is a land-mark in the sense that I see a common thread between the teachings of

Sri Ramana Maharshi -
श्री रमण महर्षि,

Sri J. Krishnamurti  -
श्री जे. कृष्णमूर्ति

and

Sri Nisargadatt Maharaj -
श्री निसर्गदत्त महाराज.

Moreover, I also see how the very same teaching is there also in the -

Srimadbhagvadgita /-
श्रीमद्भगवद्गीता.

In order to elaborate and elucidate this point, I wish to write a few more verses in continuation in the next posts.

***

 





Friday, 6 June 2025

Another Beginning!!

भारद्वाजकृता

अष्टावक्रगीता

मुक्तिमिच्छसि चेत्तात विषयान् विषवत् त्यज।

विषयान् परित्यक्त्वा विषयिनमपि त्यज।।1।।

(The first line of the verse here as such is borrowed from the first verse of the :

संस्कृत अष्टावक्र गीता,

While the second line has been composed by myself.)

विषय-विषयिनौ वृृत्तिः द्विधैव अवगम्येते।

अहंवृत्तिर्हि एका या स्फुरति स्फुटिता तथा।।2।।

का एषा अत्र अहंवृत्तिः वर्तते विलीयते इति।

विषयान् सहोद्भवति विषयान् सह प्रविलीयते।।3।।

यस्मिन् बोधमये भाने विषय-विषयिनौ वर्तेते।

स भानः नैव उद्भवति न याति विलयं तथा।।4।।

एतद् विमर्ष्य परिवीक्षेण अवधानं तथा व्रजेत्।

अवधानो स्वरूपः स्यात् अवधानः मुक्तिः अपि।।5।।

कर्ता, भोक्ता वा स्वामी को, कस्य स्विद्धनमिदम्।

इति दृष्ट्वा त्यजेत्सर्वं त्यक्तारमपि ततः त्यजेत्।।6।।

यतो हि -

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः।

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते।।14।।

नादत्ते कस्यचित् पापं सुकृतं चैव न विभुः।

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः।।15।।

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः।

तेषामादित्यवज्ज्ञानं प्रकाशयति तत् परम्।।16।।

--

इति श्रीमद्भगवद्गीतायां पञ्चमे अध्याये।।

अपि यावत्किञ्च संशोधनमपेक्ष्यते अत्र?

अवगन्तव्यम्।।

इति शं।।

***

This may need further editing,

So please note!

***